SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 196 ) 1A, अथ चिन्ता ; 2A, अथ दण्डक्रमेण व्याधिस्थानं ; इति चूडामणौ चिन्ता ; 4A, इति मूलयोगः; 4B, चतुष्पदयोनिः समाप्तः; इति जीवयोनिः; 5A, जौवशून्यमाह ; अथाक्षरचूडामणिः ; इत्यक्षरचूडामणिः ; 5B, इति प्रश्नहोरा; 7A, इति चिन्तायटलः । अथ (7B) कापालिकोक्त्या त्रिकालज्ञानमुच्यते-- अकारादि-क्षकारान्तो वक्ष्ये प्रत्यक्षरं प्रति । धातुं जीवं तथा मूलं त्रिविधं योनिसंज्ञकम् ॥ एकेकाक्षरयोगेन चिन्तितं कार्यमादिशेत् । मूलाक्षरगुणाकारं गुण्याक्षरप्रमाणतः ॥ भागे हृते योवशियः सा योनिः कथिता बुधैः । जीर्वाचिंतिते तु स्याद्दायूजौनएसंज्ञके ॥ The original hand writes up to the 10th line of fol. 8A. Then there are ten lines altogether in 8A and in 8B, added by a later hand. 7023. 27. जगच्चन्द्रिका (समूला)। Jagaccandrika. ___By Bhattoy. The present MS. is noticed in L. 759. It is a commentary on Byhajjātaka. Scribe's Statement : शुभमस्तु ॥ श्रीमोरेश्वराय नमः ॥ शके १५३१ कत्तौक वदि १४ बुधे। जगच्चन्द्रिकायां चकारोत्पलः स्तां लिखत रामचन्द्रः सुधीः खार्थमादौ परार्थे तत[:] । चन्द्ररामेषु चन्द्रर्मितशाककाले बुधे कृष्णपक्षे । So the date of the MS. is, both in words and figures, 1531 of the Śaka era, and not of Samvat, as Rājendralāla Mittra wrote. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy