SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 195 ) 7022. 6411. चूडामण्युपदेशः। Cudamanyupadeu. Substance, country-made paper. 10x4] inches. Folia, 8. Lines, 11 on a page. Extent in slokas, 180. Character, Nagara of the 19th century. Appearance, discoloured. Complete. Every one of the leaves is marked च. It relates to divination by means of questions. Beginning : श्रीगणेशाय नमः। अथ चूडामण्युपदेशः । रवेः क्षणे ध्वजो ख्यातो मङ्गले धूम एव च । जीवक्षो च सिंहः स्याद्वधे श्वानवसर्भवेत् । सोमे गजवसुः प्रोक्तः शुक्र वृषवमुर्भवेत् । शानौ क्षरवसुज्ञेयो राहो ध्वांक्षवसर्भवेत् । तथैव शनिशेषे च क्षणे च वसुलक्षणम् ॥ वसुयोगलक्षणमाह ध्वजो गजश्च माहेन्द्रे धूमो ध्वांक्षस्तथानले । खरश्वानौ च वायव्ये रायसिंहे च वारणे ॥ माहेन्द्रस्य समं चान्द्रवारुणं परिकीर्तितम् । अनलेन समं वायोः समाख्यं परिकीर्त्तितम् ॥ अत्र शुभाशुभवृत्तं लिख्यते । माहेन्द्रे सुतधनं सौख्यं सम्पद्योगस्तथैव च । पृच्छतः कर्मणां पौष्णं श्रियं वारणके लभेत् ॥ अन्यथा काठपाषाणौ दग्धं चोच्चारितेपि च । एवं विषमसमादिकं योगवेलां च ॥ समे तत्त गते लाभं विषमे चिररोगिता । विषमौ वायुवहौ च समौ माहेन्द्रवारणौ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy