SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 188 ) Last Colophon : इति चन्द्राभरणहोरायां यवनाचार्यविरचितायां सूर्यादिशुक्रपर्यन्तानां नवग्रहाणां दशान्तर्दशाविदशासूक्षदशाप्राणदशाश्च समाप्ताः। श्रीः॥ 7014. 8125. चतुरक्षरपाशकेवलः। Caturaksarapāsakeerula. By Śrīmanta Rājasuta. Substance, country-made paper. 11x4] inches. Folia, 18. Lines, 7, 8 on a page. Extent in slokas, 200. Character, modern Nāgara. Complete. Discoloured. Writing faded in many places. Foretelling by the cast of diceby a Jaina author. Beginning : श्रीगणेशाय नमः। संसारपाशस्थित्यर्थं नत्वा दौरं जिनेश्वरम् । असाध्यसाधने त्यक्तया शकेवलिकोच्यते ॥ अनन्तमुत्तरापंथे तथा पाशैकदेशे। श्रीरुक्मिणिस्थाने उत्पन्नो मुनि ॥ राजसुतः ॥ (?) श्रीमन्तराजसुतेन भाषितं लोकानां ज्ञानार्थम् । अतीतानागतज्योति शास्त्र भाष्यते ॥ चतुरक्षरपूर्वकम् ॥ फूटण ॥ अव य द ॥ इत्यक्षरचतुण्यं पासपार्श्वे लिखितव्यं ॥ ततः पाशकं हस्ते कृत्वा यत्किंचित् भूतभविष्यवर्तमानं तत्सर्वे मनसि अवधार्य देवतामंत्रेण पासकं वारत्रयं जपित्वा चिन्तितकार्यफलाफलप्रसिद्धिर्भवति । अथ मंत्र॥ ॐ पुथिल्लाहिं अवल्लौहि अवंध वीरकाय विनिवलिय महानि नागे गुरुमन्दिरे स्वाहा स्वाहा ॥ पाशकप्रतिष्ठामंत्रः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy