SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 187 ) सदैद्यकुलजातेन परौहारः कृतो मया । ज्योतिर्वित्स च सर्वेषु ब्राह्मणेषु विशेषतः ॥ वराहकृतसूत्रेन यत्किञ्चित् क्रियते मया । ज्योतिर्विदः प्रपश्यन्तु ग्रहाणां सुविचारकाः ॥ पञ्चखराभिधानञ्च ग्रन्थं निधन [निदान(?)] संग्रहम् । किञ्चिदुद्देशगम्यञ्च खल्यं वक्ष्यामि शास्त्रतः ॥ ज्योतिर्विद्भिः पुरा सर्वैः कृतं निर्णयविस्तरम् । तन्वादिव्ययपर्यन्तं राशिचक्रं व्यवस्थितम् ॥ A well-known work on astrology, often noticed. The last leaf, the 18th, contains simply astrological drawings. 7013. 5488. चन्द्राभरणहोरा। Candrabharanahora. By Yavanācārya. Substance, country-made paper. 9 x 44 inches. Folia, 13. Lines, 14 on a page. Extent in slokas, 300. Character, Nagara of the 19th century. Appearance, fresh. Complete. On casting nativity. It begins thus : श्रीगणेशाय नमः। सूर्यादिकेतुपर्यन्तानां महादशान्तर्दशाविदशासूक्ष्मदशाप्राणदशानां फलानि लिख्यन्ते। षडादित्ये दोन्दौ च सप्तवर्षाणि मगले । अष्टादश तथा राहो घोडशैव सहस्पतौ ॥ एकोनविंशतिर्मन्दे बुधे सप्तदशैव च । सप्तवर्षाणि केतौ च विंशतिभार्गवे तथा ॥ कृत्तिकामवधिं कृत्वा भरण्यवधि गण्यते । सप्तविंशतिऋक्षेषु यत्र में जन्म जायते ॥ तमब्दमादितः कृत्वा कर्त्तव्या गणना बुधैः । जन्मर्तगतनाडौनं परायुः १२० खग्रह जेत् ॥ इत्यादि । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy