SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 166 ) 31A, इति कर्मप्रकाशिकारत्तौ निधनाध्यायः; 38A, दोषाधिकारः; 41B, • प्रकृत्यधिकारः; 46A, चतुर्दशः; 54A, • हस्तकर्माधिकारः; 56A, दरिद्राधिकारः; 64A, पिटगन्ताधिकारः; 65B, . . स्त्रीजातकाध्यायः ; 66B, प्रकीर्णाधिकारः समाप्तः । समाप्तोऽयं ग्रन्थः । 6991. 10121. कालचक्रजातकम् । Kalucakrajataka. By Dāmodara. Substance, country-made paper. 11 x 41 inches. Folia, 22. Lines, 11 on a page. Extent in slokas, 484. Character, Nāgara of the 19th century, Appearance, repaired. Complete. A treatise on horoscopy. Beginning : श्रीगणेशाय नमः। श्रीमन्मार्तण्डभैरवाय नमः । वन्देऽहं गोपिकानाथं भारतौं गणनायकम् । पार्वत्या कथितं पूर्व कालचक्रं पिनाकिना ॥ १ ॥ तच्च सारं समुद्धत्य लघमार्गेण कथ्यते । भूतै५ कविंश २१ मुनयो ७ नव ६ दिक् १० घोडशा १६ ब्धयः ॥२॥ सूर्यादीनां क्रमादायराशौनां स्वामिनो वशात् । दशाद्याश्च दशा निघ्ना तद्राशेः परमायुषः ॥ ३ ॥ Kālacakra is thus explained in 1B: विलिख्य रेखाः पञ्चो स्तिर्यक्पञ्चसमास्तथा । ग्रहा द्वादश जायन्ते सव्योक्ते च चतुराये ॥६॥ द्वितीयादिषु कोष्ठेषु राशौन् मेघादितो न्यसेत् । एवं दादशराश्याख्यं कालचक्रमुदीरितम् ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy