SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 165 ) It begins thus : उद्यत्कोटिदिवाकरद्युतिनिभं रक्ताङ्गरागांशुकम् हस्ते मोदकपाशमवशरदं वौणातत्गौःसंयुतम् । ब्रह्मेन्द्रप्रमुखैश्च किन्नरगणैः सिद्धेश्च विद्याधरैः सेव्यं सत्सुखदं गजेन्द्रवदनं वाक्सिद्धिदं तं भजे ॥ अहं गजेन्द्रवदनं भजे ध्यायामि। कथंभूतं गजेन्द्रवदनं वाक्सिद्धिदं वाचां सिद्धिः वाक्सिद्धिः etc. etc. इदानौं निर्विघ्नेन ग्रन्थसमात्यर्थं ग्रन्यादौ मङ्गलाचरणां नमस्काररूपं करोमि गिरीशमित्यनेन लोकेन। वृत्तिं करोमौति या प्रतिज्ञा शिष्यावधानार्थम् । गिरीशं दिनेशं गिरं विधारामां गुरं खिंदिकं रोमकाचार्यवान् । प्रणम्याथ कर्मप्रकाशस्य सत्तिं करोमोह बालावबोधाय सम्यक् ॥ गिरौशादीन् नत्वा कर्मप्रकाशस्य वृत्तिं बालावबोधाय कुर्वेऽहम् । नत्येति । कर्मप्रकाशकर्तुः प्रथमश्लोको व्याख्यायते। गिरं नत्वा पुनः किं कृत्वा गणपतिं नत्वा ग्रहवर्गमुख्यं सूयं नत्या . . . . . . . . . . श्रौखिन्दिकोक्तगुरुताजिकतन्त्रदीपात् कर्मप्रकाशनामानं अनुदीपकमुद्धरामि। श्रिया युक्तः खिन्दिकस्तेनोक्तो यो गुगताजिकतन्त्रदीपः तस्मात् कर्मप्रकाशं अनुदौपकं कर्म प्रकाशयति तत् कर्मप्रकाशकमनुदीपकं नाम पूर्वार्जितकर्मणो पोतकं कर्मेत्यर्थः । यत्कर्मेति अखिलैबुधैर्यत् कर्म इत्यभिधीयते। किलेति निश्चये । Colophons : 6B, इति कर्मप्रकाशिकावृत्तौ प्रथमाधिकारः; 8A, ग्रहबलयोनिभेदाध्यायः; 14B, सहसाधिकारः; 16B, निषेकाध्यायः ; 22A, • अरिष्टाध्यायः; 28B, आयुर्दायाध्यायः; 30B, कर्मदशान्तर्दशावाच्याध्यायः ; For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy