SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 151 ) तहिलोक्याथ तत्सूनुर्नारदो मुनिसत्तमः । उक्वा स्कन्धदयं पूर्व संहितास्वन्धमुत्तमम् ॥ वक्ष्ये शुभाशुभफलं टप्तये सर्वदेहिनाम् ॥ होरास्कन्धस्य शास्त्रस्य व्यवहारप्रसिद्धये । संज्ञा उक्ताश्च ताः सर्वाः सम्यक् ज्ञात्वा पृथक् पृथक् ॥ शास्त्रोपनयनाध्यायो ग्रहचारोऽब्दलक्षणम् । तिथिवासरनक्षत्रयोगतिथ्यर्धसंज्ञकाः ॥ मुहूर्तापग्रहाः सूर्यसंक्रान्तिगोचरक्रमात् । चन्द्रताराबलाध्यायः सर्वलग्नातवाह्वयः ॥ आधानपुंससौमन्तजातन्नामानभुक्तयः । चौलाङ्करार्पणं मौञ्जौ क्षरिकाबन्धनं क्रमात् ॥ समावर्त्तनवैवाहं प्रतिष्ठा समलक्षणम् । उत्पातलक्षणं शान्तिर्मिश्रकं श्राद्धलक्षणम् ॥ सप्तत्रिंशद्भिरध्यायैरियं नारदसंहिता । य इमां पठते भक्त्या स दैवज्ञो देववित् । 2A, इति श्रीनारदसंहितायां शास्त्रोपनयनाध्यायः ; 10A, ग्रहचाराध्यायो द्वितीयः; 15A, संवत्सराध्यायस्ततीयः; 18A, वारलक्षणाध्यायः । The same as the manuscript No. 7830. 6975. 2944. स्वप्नाध्यायः वृहस्पतिसंहितीयः। Svapnādhyāya (Bịhaspati) Substance, country-made paper. 84x41 inches. Folia, 3. Lines, 11 on a page. Extent in slokas, 60. Oharacter, Nagara. Date, Samvat 1871. Appearance, discoloured. Complete. Colophon : इति सहस्पतिसंहितायां खपाध्यायः समाप्तः । Post-colophon : संवत् १८७१ कार्तिक शुक्ल १४ मन्दे तद्दिने समाप्तमात्मारामेण । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy