SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 150 ) Last Colophon in the incomplete MS. : 14B, इति वारलक्षणाध्यायः । There are only three lines of the next chapter. 6974. 10471. नारदसंहिता। Nāradasamhita. Substance, country-made paper. 91x4 inches. Folia, 19. Lines, 8 on a page. Character, Nāgara of the 17th century. Appearance, old and discoloured. A mere fragment. An astrological work of great authority in 37 adhyāyas, as applied to smrti. Beginning : श्रीगणेशाय नमः। (?)व्यतः पूटणुत साक्षादौश्वरो महतो महान् । अात्मा गुहायां निहितो जन्तोर्जयत्यतीन्द्रियः । ब्रह्माचार्यो बशिष्ठोऽत्रिर्मनुः पौलस्त्यलोमशौ। मरौचिरगिरा व्यासो नारदः शौनको भ्गः ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः । अठादौ ते गम्भौराः ज्योतिःशास्त्रप्रवर्तकाः ॥ सिद्धान्तसंहिता होरा रूपस्कन्धत्रयात्मकम् । वेदस्य निर्मलं चक्षुर्योतिःशास्त्रमनुत्तमम् ॥ The object and the contents of the work : अस्य शास्त्रस्य सम्बन्धो वेदाङ्गमिति कौर्त्तितः । अनिषिद्धञ्च जगतः शुभाशुभनिरूपणाम् ॥ यज्ञाध्यापनसंक्रान्तिग्रहयोडशकर्मणां । प्रयोजनञ्च विज्ञेयं [तत् तत्कालविनिर्णयः ॥ विनैतदखिलं श्रौतं स्मार्त्तकर्म न सिद्ध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा निर्मितं पुरा ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy