SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 145 ) मुनिरुवाच । मेषो सुषश्च मिथुनो कर्को सिंहः कुमारिका । तुलालिधनुषो नकः कभमौनौ ततःपरम् ॥ 36B, इति श्रीलोमशसंहितायां पशिसाहस्यां प्रथमोत्याने श्रीशिवपार्वतीसंवादे राशिभेद(शिमेद )निरूपणो नाम षष्ठोऽध्यायः । अथातः संप्रवक्ष्यामि वर्गविश्वाबलं दिजः। यस्य विज्ञानमात्रेण विपाकं दृष्टिगोचरम् ॥ १ ॥ एहविश्वाबलं वक्ष्ये सूर्यादीनां खचारिणाम् । खर हादौ बलं पूर्ण शून्यां तत्मप्तमस्थिते ॥ There are 1–32 ślokas of the 7th adhyāya. B Substance, etc. the same as in A. Folia, 1-15. Lines, 9 on a page. It contains only the colophon of the 5th and adhyāyas VI and VII and a portion of VIII. But the beginning of the 7th is not the same as quoted from A. It begins : मुनिरुवाच । शत्रुक्षेत्र समक्षेत्रं मित्रक्षेत्र तथैव च । खरहं च तथा खोच्चं बलं चैव यथोत्तरम् ॥ 6B, इति श्रीलोमशसंहितायां लोमशसुजन्मविप्रसंवादे प्रथमोत्याने सप्तमोऽध्यायः । विप्र उवाच । परजातं कथं ज्ञेयं कथं ज्ञेयं शुभाशुभम् । दशा कस्य कदा ज्ञेयं ग्रहाणां राशिनां फलम् ॥ दशाः कतिविधाः सन्ति ह्येतन्मे ब्रूहि तत्त्वतः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy