SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 138 ) महन्द्रो मल यश्चै[व] सह्यो सुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः ॥ भारतस्यास्य वर्षस्य नवभेदा निशामय ॥ इन्द्रौपकमेरुश्च ताम्रपर्णो गभस्तिमान् ॥ नागद्दीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ अतः सम्प्राप्यते। ... ... ... .... ... ... ... ... अयन्त नवमस्तेषां दौपः सागरसृएतः । योजनानां सहसे तु द्वितीयो दक्षिणोत्तरः॥ पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः । ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्रा विभागशः ॥ शतद्गश्चन्द्रभागाद्या हिमवत्यादनिःसृताः । देवत्तिमुखाश्चान्या पारियात्रोद्भवा मुने ॥ नर्मदाः सुरथाश्चेति नद्यो विन्ध्यादिनिर्गताः । तापी पयोष्णौ निर्विन्ध्यप्रमुखा ऋक्षसम्भवाः । गोदावरी भीमरथी कृष्णा वेण्यादिकास्तथा ॥ सह्यपादोद्भवा नद्यः स्मृताः पापहराश्च याः । कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः । त्रिमासा ऋषिकुल्याद्या महेन्द्रप्रमुखास्तथा । ऋषिकुल्या प्रणौवाद्या सुक्तिमत्यादसम्भवाः ॥ ... ... ... ... ... ... ... ... ... ... पूर्वदेशादिकाश्चैव कामरूपकिरातकाः । अन्धाः कालिङ्गा ज्ञेया दक्षिणात्याश्च पर्वताः ॥ तथा नेऋत्यसौराष्ट्राः शूद्राभौरास्तथाव॒दाः । मारका मानवाश्चैव पावियाङ्गश्च पश्चिमाः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy