SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 625 ) Gangāsuta. 6464. Beginning 3212. त्वरितरुद्र विधिः । Tvaritarudravidhi. Substance, country-made paper. 10 × 42 inches. Folia, 3. Lines, 11. Extent in Ślokas, 80. Character, Nāgara. Appearance, old and discoloured. Complete. The work deals with the details of the worship of Tvaritarudra. It contains both the pramāna (Fol. 1-2A) and prayoga (Fol. 2A-3B) for this worship. The dhyana of the deity runs as follows (1A, 3A ) : चतुर्भुजं त्रिनेत्रञ्च शुद्धस्फटिकसन्निभम् । च्यम्टतेन च पूर्णौ दौ कलशो हस्तयोर्द्वयोः ॥ इस्तदयेन योगस्य कृतमुद्रं स्थिरासनम् । सर्वकामफलेशानं शङ्करं करुणानिधिम् ॥ उग्रकर्मणि चैवोग्रं मूर्त्तिं ध्यायेदुमापतिम् । द्विभुजं नागहस्तञ्च शूलपाणि[] जटाधरम् ॥ ध्यात्वैवं शङ्करं पापान्मुच्यते मोहसम्भवात् । Acharya Shri Kailassagarsuri Gyanmandir यस्य कुक्षौ जगत् सर्व्वं स्थावरं जङ्गमं च यत् । दुःखच्छिदे नमस्तुभ्यं ब्रह्मविष्णुशिवात्मने ॥ or त्वरितरुद्रस्य न्यास मुद्राक्रमेण तु । जपहोमादिकं सर्व्वं कथ्यते सर्व्वसिद्धये ॥ Colophons : 2A, इति गङ्गासुतोक्तत्वरितरुद्र विधिः ; 3B, इति कल्पोक्तफलोदयप्रकारः कथितः । इति त्वरितद्रविधिः । 40 For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy