SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 624 ) वन्दे शम्भु त्रिभुवनगुरुं सर्वलोकाधिवासम् ब्रह्मोपेन्द्रार्चितपदयुगं सोमसूर्य्यामिनेत्रम् । + + + + + खर्गमोक्षखलोकान् दातारं गोदिजहितकरं ब्रह्मविष्णवादिरूपैः ॥ श्रुतिस्मृतिपुराणानां भारतागमधर्मिणां । भूयात् सुवाक्यबीजाच्च शैवकल्पद्मोदयः॥ गुरुवचनजलैः प्रवर्द्धमानो जपनवपल्लवमर्चनाप्रमूनम् । फलमम्तमयं दधानमारात् सुख यतु विज्ञखगान् रहस्ययं हि ॥ पापपुण्यपथश्रान्ता जनाः सर्वे निराकुलाः । शैवकल्पद्रुमं प्राप्य गतश्रान्ता भवन्तु च ॥ कस्माज्जगत् समुत्पन्नं कारणान्यत्र कानि च । तेषां पूज्यतमं किन्तदादावेतन्निरूप्यते ॥ तत्रादौ श्रीभारते शान्तिपर्वणि युधिष्ठिरं प्रति भीष्मवाक्यम् । प्रकृति पुरुषञ्चैव शोभयित्वा खतेजसा । ब्रह्माणमसृजत्तस्माद्देवदेवः प्रजापतिः ॥ Colophons of the different chapters : 9B, इति श्रीमदेकाम्रविपिनविहितस्वर्णकूटाचलवरशिखरकन्दरोदरविनोदिशम्भवरत्रिभुवनेश्वरपदद्दन्दारविन्दमकरन्दपाननिर्भरमत्तमधुकरलक्ष्मौधरविरचिते शैवकल्पद्रुमे प्रथमः काण्डः ; 28B, द्वितीयः काण्डः ; 41B, टतीयः काण्डः ; 91B, चतुर्थः काण्डः । The fifth chapter which is incomplete begins as follows: अथाहं तज्जपं वक्ष्ये पूजाभेदं ततः परम् । वैदिकं तन्त्रगुप्तञ्च शिवधर्मादिभाषितम् ॥ तत्रादावासननिर्णयः । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy