SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 763 ) Beginning : Rājanārāyana. 6662 4646. कालौकल्पस्तुतिः । Kālīkalpastuti. Substance, country-made paper. 14x3 inches. Folia, 60. Lines, 5-6, Extent in slokas, 900. Character, Bengali. Appearance, old and discoloured. Incomplete. Acharya Shri Kailassagarsuri Gyanmandir This contains what is stated to be the fourth section of the hymn which is of the type of the Devicatuḥṣasthyupacārastotra of Sankara (see below). यामिन्याः शेषभागे पुलकित हृदयस्तीर्थपूतान्तरात्मा पद्मारण्ये शरण्ये शशरहितविधोर्मण्डले चिन्तयेऽहम् | श्रीनाथं शुद्धवेशं परमरससमाखादकारुण्यमनं शक्त्या युक्तं दधानं वरमभयमही पूर्णशुभ्रांशुकान्तम् ॥ देवौं तद्यामभागे स्फुटकमलदल प्रख्यलो लायताक्षीमौषद्धासप्रसन्नां पृथुघनकठिनोत्तुङ्गवत्तोरुहायाम् । व्यरक्तद्योतवस्त्रां सुतनुकटितटीपद्मरागप्रकाशां रत्नालङ्कारभूषां प्रभुकरकलितां राजपद्मां भजामि ॥ तत्कारुण्योपगम्यद्विदशदलकजं प्राप्य तत्कर्णिकायां तिग्मांशोर्मण्डलान्तर्भूशमरुण सुधासागरे वौचिलोले । रत्नद्दौपे समन्तात् सुरतरुविपिने प्रोद्यदादित्यकल्पं रत्नप्राकारमध्ये मणिसदनमिदं वोच्य भूयो नमामि ॥ इन्द्राद्यैर्लोकपालैस्तदनु व विविधैभैरवैर्भीमवीर्ये - स्तत्पश्चाद्योगिनोभिः परमकुलमयं रक्षितं सावधानैः । तदेव्याधिष्ठितं श्रौमणिसदनमिदं मोक्षदं योगगम्यं भूयो भूयः प्रमोदाम्टतरसिकमना भावये भक्तिनम्त्रः ॥ तत्र श्रीपद्मरागैर्मरकतमणिभिर्वच मुक्तेन्द्रनीलैः स्थूलात् स्थूलैः समन्ताद् रचितमुरुरुचिव्याप्त दिक्चक्रवालम् । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy