SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 747 ) 6634. 8273. कामकलाकालौस्तोत्रम् । Kāmakalākālistotra. Substance, country-made paper. 8x4 inches. Folia, 6. Lines, 7. Extent in ślokas, 80. Character, Nāgara. Date, Saka 1711. Appearance, discoloured. Complete. Though called a stotra it is of the nature of a mālāmantra. Beginning: श्रीमहाकाल उवाच । अथ वक्ष्ये महेशानि महापातकनाशनम् । गद्यं सहखनाम्नस्तु संजीवनतया स्थितम् ॥ पठन् यत् सफलं कुर्यात् प्राक्तनं सकलं प्रिये । अपठन् विफलं तहत् तबस्तु कथयामि ते ॥ ॐ मैं जय जय कामकलाकालि कपालिनि सिद्धिकरालि सिद्धिविकरालि महाबलिनि ...... End: इतीदं गद्यमुदितं मन्त्ररूपं वरानने । सहस्त्रनामस्तोत्रस्य चादावन्ते च योजयेत् ॥ अशकवानो द्वौ वारौ पठेच्छेघमिमं स्तवम् । सहसनामस्तोत्रस्य तदैव प्राप्यते फलम् ॥ अपठन् गद्यमेतत्तु तत्फलं नो समाप्नुयात् । यत्फलं स्तोत्रराजस्य पाठेनाप्नोति साधकः ॥ तत्फलं गद्यपाठेन लभते नात्र संशयः ॥ Colophon : इत्यादिनाथविरचितायां महाकालसंहितायां श्रीकामकलाकाल्या गद्यस्तोत्रं समाप्तम् । For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy