SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 739 ) The work describes the creation of the various parts of the human body which is shown to be the universe in miniature. It incidentally refers to the six cakras. Beginning: सपत्नीकं गुरं नत्वा तथैव कुलदेवताम् । रामभद्रसार्वभौमः कुरुते चक्रदीपिकाम् ॥ अथ षट्चक्रविवरणम् । तत्र प्रथमं सृष्टिक्रमः। सृष्टिस्तु चतुर्विधा भवति । खेदाण्ड्जोद्भिदादिभेदात् । End : ईडा गङ्गा समाख्याता पिङ्गला यमुना स्मृता । तयोर्मध्ये वसेन्नाडौ सुषुम्ना सूक्ष्मरूपिणी ॥ सा विख्याता महानाडौ बाला रण्डा तपस्विनी । भ्रमध्ये मिलिता एता[:] त्रिवेणी कथ्यते बुधैः ॥ योगकौमुद्यामपि गङ्गायमुनयोर्मध्ये बाला रण्डा तपखिनौ । बलात्कारेण गृहौयात् तद्विष्णोः परमं पदम् ॥ अस्यार्थः बाला रण्डा तपखिनौ सरखतौति अर्थात् सुषुम्नानाडीका सा बलात्कारेण आत्मनो वेगेन गङ्गायमुनयोरर्थात् ईडापिङ्गलयोर्मध्ये तद्विष्णोः परमं पदं भ्रमध्यस्थानं एहौयात् अतएव त्रिवेणी कथ्यते । Works quoted :-- रुद्रयामल, सारसमुच्चय (Fol. 1), योगकौमुदी (Fol. 4B). Post-colophon Statement :-- शकाब्दाः १७२७। वङ्गादेशीयपुष्पवाटीयग्रामे निवासीश्रौगिरिधरशम्मणः स्वाक्षरमिदम् ॥ For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy