SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 738 ) नमामि सर्चदेवानां देवौनां चरणाम्बुजम् । सिद्धानां योगिनीनां च नमामि परमार्थतः ॥ निरञ्जनं विबोधाय हितार्थं सर्वयोगिनां । योगतः सर्वशास्त्राणां विचारार्थं पुनः पुनः ॥ सारात्सारतरं ++ भावाम्तमहारसं । लोकमेव प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥ गङ्गातौरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः सम्प्राप्तं ते जठरहरिणा स्टंगकं दुर्विनोदम् ॥ The work seeks to explain the main principles of Yoga by way of bringing out the significance of the different expressions used in the last verse quoted above. End : एवं संक्षेपतः प्रोक्तं प्रभावगुणवर्णनं । विस्तरेगौव न संक्षेपतः प्रोक्तं वर्षशतैरपि ॥ योगाचार्येण संचिन्त्य श्रीगङ्गानन्दधौमता । एवमादि प्रयोक्तव्यः कश्चित्तत्त्वविन्दकः ॥ नास्ति ज्ञानात् परं तीर्थं नास्ति ज्ञानात् परं तपः । नास्ति ज्ञानात् परो यज्ञस्तस्मात् ज्ञानं समाश्रयेत् ॥ ये संसृता ज्ञानमयो स्तनापी ते यान्ति पारं भवसागरस्य ॥ Ramabhadra. 6622. 141. चक्रदीपिका । Cakradipika. Substance, machine-made paper. 17x5 inches. Folia, 4. Lines, 8. Extent in slokas, 100. Character, Bengali. Date, Saka 1727. Appearance, fair. Complete. 47B For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy