SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 727 ) Ramacandra. 6605. 5538A. तत्त्वयोगबिन्दः। Tattvayogabindu. Substance, machine-made paper. 8x6 inches. book-form). Lines, 23. Extent in slokas, 400. Appearance, good. Complete. Pages, 25 (arranged in Character, Bengali. Beginning: अथ राजयोगप्रकारो लिख्यते। राजयोगस्य इदं फलं येन राजयोगेन अनेकराज्यभोगसमय एव अनेकपार्थिवविनोदप्रेक्षणसमय एव बहुतरकालं शरीरस्थितिर्भवति स एव राजयोगः। तस्य एते भेदाः। क्रियायोगः ज्ञानयोगः चर्चायोगः हठयोगः कम्मयोगः लययोगः ध्यानयोगः मन्त्रयोगः लक्ष्ययोगः वासनायोगः शिवयोगः ब्रह्मयोगः अतयोगः राजयोगः सिद्धयोगः। एते पञ्चदश योगाः। End : यस्य मनः सहजानन्दे मग्नं भवति तेन पुरुषेण दृषिः स्थिरा कर्त्तव्या आसनं दृढं कर्त्तव्यं पवनः स्थिरः कर्त्तव्यः एतादृशः कश्चिनियमः सिद्धस्य नोक्तः। मनःपवनाभ्यां यदा सहजानन्दः स्वखरूपेण प्रकाश्यते स सहजो योगः कथ्यते । राजयोगमध्ये इति चक्रवर्तिनामकथनम् । Colophon: परमहंस्यां श्रीरामचन्द्रविरचितायां तत्त्वयोगबिन्दः समाप्तः। 6606. . 11019. Tattvayogabindu. Substance, country-made paper. 10x4} inches. Folia, 28. Lines, 8, 9. Extent in blokas, 400. Character, Nāgara. Date, Samvat 1818. Appearance, old and discoloured. Complete. For Private and Personal Use Only
SR No.020275
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 02
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1940
Total Pages340
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy