SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra देव्यवाच । End www.kobatirth.org देवाधिदेव देवे [I] यथा वदत्वमम । एवं [] कामि मया नाथ मातङ्गीक्रमसाधनं ॥ केन प्रकारेण सिध्यंति प्रयोगाणि युगानि च । पूणु देवि वरारोहे पूर्व्वमातङ्ग ऋषिर्भवेत् ॥ तस्याङ्गे कुले जाता मातङ्गौश्व[रौ] विश्रुता । चांडालि प्रेषिता भद्रा मांजारी वगुलामुषि । एते चतुर्महागोप्यं भेदगुह्यं पार्वती ॥ एतक्रिया समाः श्रेष्ठजेकरोदिमुंडभेदतः । सर्वार्थसिद्धमाप्नोति नान्यथा शंकरोब्रवीत् ॥ उच्चाटनं मारणं च मोहनं वश्यकम्मणि । व्याकर्षणं विद्वेषणचैव प्रयोगे षटमेव च ॥ मोहनं द्रावणचैव राजकम्भाणि चेटकं । पक्षादि रसायनं सिध्य नात्र कार्य्यं मया युतं ॥ ( 52 ) रुद्रायामले दशविद्या सिधिमाप्नोति । सर्वोपरि महाश्रेष्ठ मातजिडामराणि च ॥ Colophon: नरनाथमुंड ९ खाननाथमुड २ मातङ्गनाथ ३ रुद्रनाथ ४ कांकली पुत्र - बालनाथ ५ पञ्चभद्र । Post Colophon :― 14B, इति श्रीमातङ्गौडामरे हरगौरीसंवादे संपूर्ण । Acharya Shri Kailassagarsuri Gyanmandir संवत् १९४० मौति जेट कृष्ण २ वार फैके रोज लिषा बालगोवदा । After this post-colophon occur two small sections in Hindi on two peculiar rites followed by the date of copying For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy