SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 446 ) कुनिकातन्ते । देवदेव महादेव परमेश पुरातन । भावञ्च श्रोतुमिच्छामि देवताया विशेषतः । केन भावेन देवेश देवतास प्रसौदति । भावश्च श्रोतुमिच्छामि कथ्यतां प्राणवल्लभ । श्रीशिव उवाच । भद्रं भद्रं प्रवक्ष्यामि सावधानेन सुन्दरि । यं यं ज्ञात्वा विरिश्चिश्च सृष्टिकर्ता न संशयः ॥ पालनं कुरुते विष्णः रुद्रश्च नाशकः पुनः । जगद्दश्यञ्च कुरुते यज्ञात्वा साधकोत्तमः ॥ भावश्च त्रिविधो देवि दिव्यवीरपशुक्रमात् । भावचूड़ामणौ भैरव उवाच । समयाचरसंकेतं भावसंकेतमेव च । सूचितन्तु महादेवि कथयखानुकम्पया । रहस्यानां हि मन्त्राणां यदि भावो न विद्यते । सिद्धिन जायते देवि सत्यं सत्यं हि शैलजे ॥ End: यथेक्षगुड़माधुयं न परै यते विभो। तथा भावविभावस्तु मनसा परिभाव्यते ॥ एक एव महाभावो नानात्वं जायते विभो। उपाधिभेदभावेन भावभेदो न इष्यते ॥ Colophon: इति भावनिरूपणम् । For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy