SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 414 ) टतीयः कल्पवल्लयाख्यः सपर्याक्रमपूर्वकः । चतुर्थस्याभिधानं तु श्रीशिवार्चन]चन्द्रिका ॥ तेष्वाद्ये भैरवा!क्ता श्रीविचार्य [] द्वितीयके । टतीये सप्तशत्याख्यमालामन्त्रनवार्णयोः ॥ विधि(f)वरच्यतः सम्यक् सपर्यायां सविस्तरः । पञ्चायतनमन्त्राणां चतुर्थे विस्तरं कृतम् ॥ संसारसागरं घोरं तर्तुमिच्छन्ति ये नराः । अभ्यर्च्य देवतास्तेषां पोता एते मया कृताः ॥ एतेष्वेकं समारुह्य तल्लोकदीपमेत्य च । तत्र भुक्ताखिलान् भोगान् मुक्तिरत्नमवाप्नुयात् ॥ सुन्दराचार्यशिष्येण श्रीनिवासेन धौमता । षट्चत्वारिंशदगमत् प्रणौतायां प्रकाशकः ॥ The last verse is found mutatis mutandis at the end of every chapter. Last Colophon : इति श्रीसुन्दराचार्यचरणारविन्दद्दन्द्वान्तेवासिना श्रीश्रीनिवासभट्टेन विरचितायां श्रौशिवार्चनचन्द्रिकायां षट्चत्वारिंशः प्रकाशः ॥ 6232. Janārdana Gosvami. 8478. मन्त्रचन्द्रिका। Mantracandrika. Substance, country-made paper. 9ax4 inches. Folia, 140. Lines, 8 on a page. Extent in slokas, 2,600. Character, Nagara. Appearance, fresh. Complete in 12 chapters. This work deals with the mantras and peculiarities of worship of various deities arranged in five groups, e.g. Ganesa, Siva (Sakti), Krsna, Surya and Siva. MSS of the work have been described in Peters. IV. No. 1137 and For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy