SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 401 ) श्रीमविद्यारण्यचरणास्तु । ससूतसंहितं यत्त भागधेयं पराशरम् । शुद्धवैदिकमित्युक्तं विद्भिः शुद्धवैदिकैः ॥ शिवराघवसंवादवायवीयादिकं बुधैः । वेदागमविभागः प्रोक्तं तान्त्रिकवैदिकम् ॥ वेदगन्धासहं तन्वं सोयं पाशुपतादिकम् । शुद्धतन्त्रमिति प्रोक्तं वेदतन्वार्थकोविदैः ॥ पञ्चरात्रं भागवतं शैवसिद्धान्तसंज्ञितम् । समेतन्महाप्राज्ञैः प्रोक्तं वैदिकतान्त्रिकम् ॥ पाणिनीयं जैमिनीयं शास्त्रं वैयासिकं तथा । भाष्यं यद्भगवत्पादैः प्रोक्तं तच्छुद्धवैदिकम् ॥ अक्षपादौयकाणादकापिलानि तथैव च । पातञ्जलं च तत्म प्रोक्तं तान्त्रिकवैदिकम् ॥ शारदातिलकं तहत् मन्त्रदेवप्रकाशिका । प्रपञ्चसारं चाशेषं प्रोक्तं वैदिकतान्त्रिकम् ॥ Colophon: - इति श्रीमद्भूडोपनामकदक्षिणाचारमतप्रवर्तककाशीनाथेन विरचितः वैदिकतान्त्रिकाधिकारनिर्णयः समाप्तः । 6226. 5910. आगमोत्पत्त्यादिवैदिकतान्त्रिकनिर्णयः। Agamot pattyādivaidikatāntrikanirņaya. Substance, country-made paper. 12x5 inches. Folia, 11. Lines, 10 on a page. Extent in slokas, 330. Character, Nāgara. Appearance, fresh. Complete. The work, which is called Agamotpattinirnaya in one of the introductory verses, concerns itself not only with a description of the origin of the Tantras and an enumeration of the important Tantric texts but incidentally gives 26 For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy