SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 297 ) ततो दानं प्रकर्त्तव्यं षट्कं द्वादशहाटकम् । रजतं द्विगुणं वस्त्रं दद्यात् परिकराणि च ॥ एतद्दानेन वै पुत्र निशाकाले विशेषतः । एतद्दानप्रभावेण त्रिकुला जायते मुखं ॥ दानाभावे महद्दःखं गुणा परिभाषितं ॥ इति प्रमोदयोगफलं । पञ्चकृष्णालको मासो हाटकं सप्तमासकम् । अपकृयालको मासो रजतं दशमासकम् ॥ Last Colophon : इति श्रीयोगसागरे महाचीनदेशे शुक्रगुसंवादे मनोजयोगादि भ्गुसिद्धान्त समाप्तः ॥ Post Colophon : भन्मएष्ठकटिग्रीव अधोदृष्टिरधोमुखः । करेन लिखितं ग्रथं यत्नेन प्रतिपालय ॥ यातेऽस्मिन् नेपालाब्दे करऋतुखचरे तपस्यामासेऽसिते पक्षे शैलसुतातिथ्यां शशिसुतवासरे एतद्दिने लिखितं देवीपूजक मुक्तानन्देनेति । शुभं भूयात् सर्चदाकालं । । Names of the topics of the different sections of the work : पञ्चाशत्योगाः। मलोन्ययोगफलम् । भवयोगफलम्। सौम्ययोगफलम् । यातुधान्ययोगफलम् । भौभयोगफलम् । जौमूतयोगफलम्। जययोगफलम् । आनन्दयोगफलम् । पिङ्गलयोगफलम् । विफलयोगफलम्। समयोगफलम् । महोदधियोगफलम् । पैशाचिकयोगफलम् । दामिनीयोगफलम् । चक्रदामिनीयोगफलम् । वाग्भव - - योगफलम् । श्रीमुखयोगफलम् । क्रूरयोगफलम् । राजयोगफलम् । उद्भूतसागरयोगफलम् । अर्धाङ्गतयोगफलम् । निपातयोगफलम् । विलामयोगफलम् । शुक्रयोगफलम् । देवेन्द्रयोगफलम् । शूलयोगफलम् । भास्करास्तयोगफलम् । भास्करयोगफलम् । चन्द्रान्तयोगफलम् । दारुण योगफलम् । चन्द्रराजयोगफलम् । चतुःसागरयोगफलम् । सागरयोगफलम् । भ्राटहायोगफलम् । त्रिघु For Private and Personal Use Only
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy