SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऊर्ध्वमनुक्रमिष्याम आपञ्चमाध्यायपरिसमाप्तेः ङयाप् प्रातिपदिकादित्येवं तव दितव्यम् । यापप्रातिपदिकात्। अधिकारोऽयमिति विधेयपरिभाष्ययोरनिर्देशाद् वक्ष्यमाणानां च स्वादोनां प्रकृत्यपेक्षत्वात् स्वरितत्वाश्च आपञ्चमाध्यायपरिसमाप्तेरिति अधिकारस्यावधिं दर्शयति । अधि. कारोऽनेकप्रकारः-संज्ञाधिकारो विशेषणाधिकार: प्रकृत्यधिकारश्चेति। तत्र कीदृशोऽयमधिकार इत्यत आह स्वादिषु कपपर्यन्तेषु प्रकृतिरधिक्रियत इति । End: (काशिका)—जातेरस्त्रीविषयादयोपधात्। जातिधाचि यत् प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमकारोपधं च तस्मात् नियां ङीप् प्रत्ययो भवति । आकृतिग्रहणा जातिर्लिङ्गानाञ्च न सवभाव। सकृदाख्यातनिर्माह्या गोत्रञ्च चरणैः सह । प्रादुर्भावविनाशाभ्यां संत्त्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वा तां जाति कवयो विदुः॥ कुक्कुटी सूकरी ब्राह्मणी वृषली नारायणी चारायणी कठी बल ची। बह्व, चश्चरणाख्यायामित्यकार:। समासान्तं कथं पुनः स्त्रीणामाधीतेमानामाधिगीष्ट तश्यत्वात् तु ताच्छब्ध भविष्यति यथानधीयाने माणवके। Contains portion of Chapter IV. i. 39 I. M. 232. र-प्रत्याहारमण्डन Ra-pratyahāramandana Ramacandra Substance : Country-made paper. Size : 10x43 inches. Folios 1-5. Lines 12. Script : Nagara. Appearance : Fair. Complete. Date : Sam 1884. [ 23 ] For Private and Personal Use Only
SR No.020268
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 02
Original Sutra AuthorN/A
AuthorNarendrachandra Vedanttirtha, P B Chakravarti
PublisherAsiatic Society
Publication Year1973
Total Pages244
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy