SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 I. M. 251. महाभाष्यप्रदीप Mahābhāsya-Pradipa Kaiyața Substance : Country-made paper. Size : 11 x 41 inches. Folios: 1.43. Lines 10. Script: Nagara. Appearance: Fair. Incomplete. Beginning : पाणिनि-पतञ्जलि-कात्यायनेभ्यो नमः। गुरवे नमः । सर्वाकारं निराकारं विश्वाध्यक्षमतीन्द्रियम् । सदसद्रूपतातीमदृश्यं माययाऽवृतैः ॥ ज्ञानलोचनसंलक्ष्यं नारायणमजं विभुम् । प्रणम्य परमात्मानं सर्वविद्याविधायिनम्॥ पुरुषा: प्रतिपद्यन्ते देवत्वं यदनुग्रहात् । सरस्वती च तां नत्वा सर्वविद्याधिदेवताम् ॥ पदधाक्यप्रमाणानां पारं यातस्य धीमतः । गुरोमहेश्वरस्यापि कृत्वा चरणवन्दनम् ॥ महाभाष्यार्णवावार-पारीणं विवृतिप्लघम् । यथागमं विधास्येऽहं कैय्यटो जैयटात्मजः ।। भाष्याब्धिः क्वातिगम्भीरः वाहं मन्दमतिस्ततः । छात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् ॥ तथाऽपि हरिबद्धन सारेण ग्रन्थसेतुना। क्रममाणः शनैः पारं तस्य प्राप्ताऽस्मि पङ्गवत् ॥ भाष्यकारो विवरणकारत्वाद् व्याकरणस्य साक्षात्प्रयोजनमाह --अथ शब्दानुशासनमिति । End : ईदूदेत्। किमर्थमिति। ईदूतोरनणत्वाद्भिन्नकालनिवृत्त्यर्थ नोपपद्यते तपरत्वम्। उदात्तादीनामभेदकत्वाद् गुणान्तरभिन्नानां [ 17 ] For Private and Personal Use Only
SR No.020268
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 02
Original Sutra AuthorN/A
AuthorNarendrachandra Vedanttirtha, P B Chakravarti
PublisherAsiatic Society
Publication Year1973
Total Pages244
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy