SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir The M1. contains with it a printed list of contents of the Manusamhità in 17 fols., which has probably been placed at the begioning of it by a later hand. Beginning: स्वयंभुवे नमस्कृत्य ब्रह्मणेऽमिततेजसे । मनुप्रणीतान् विविधान् धर्मान् वक्ष्यामि शाश्वतान् ॥१॥ Com. बन्दे परं ब्रह्म नमामि मूत्तीस्तस्या परा ब्रह्महरित्रिनेत्राश्रिता रजःसत्त्वतमांसि याभिविश्वोदयस्थेमलयांस्तनोति ॥ The printed edition (Mandlik) does not read this Ist. introductory verse. It begins with the 2nd. introductory verse of this Ms. e. g. गौड़े नन्दनवासिनाम्नि स्वजनैर्धन्ये घरेन्द्रयां कुले । विप्रो भट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत् ॥ काश्यामुत्तरवाहिजहनुतनयातीरे समं पण्डितैस्तेनेयं क्रियते हिताय विदुषां मन्वर्थमुक्तावली ॥१॥ मानववृत्तावस्यां ज्ञेया व्याख्या नवा मयोदभिन्नाः । प्राचीना अपि रुचिरा व्याख्यातॄणामशेषाणाम् ॥५॥ मनुमित्यादि। अत्र महर्षीणां धर्मविषयप्रश्ने मनोः श्रूयतामित्युत्तरदानपर्यन्तश्लोकचतुष्टयेनैतत्य शास्त्रस्य प्रेक्षावत्प्रवृत्त्युपयुक्तानि विषयसंबन्धप्रयोजनान्युक्तानि । etc., etc. The printed Ms. reads भूजनैः for स्वजनैः, श्रीमद् for विप्रो, मयोद्धभिन्ना (sing.) for मयोद्धाभिन्नाः. End: इत्येतन्मान शास्त्रं भृगुप्रोक्तं पठन् द्विजः । भवत्याचारवान् नित्यं यथेष्टां गतिमाप्नुयात् ॥१२॥ [ 3 ] For Private and Personal Use Only
SR No.020266
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic_Society Vol 01 Part 01
Original Sutra AuthorN/A
AuthorNarendrachandra Vedanttirtha
PublisherAsiatic Society
Publication Year1969
Total Pages376
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy