________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11173 End : कर्ण निर्गुदसि त्रिगतपतितो धूनोषि तज्जीवनं द्रोणं सन्ततमुच्छिनत्स्यपि गृहे नित्यं सुभद्रान्वित हन्तुं सैन्धवमीश्वरेण पिहितं सामर्थ्यमासेदिवान् धीर श्रीमहिषाधिराज मुवने मन्ये त्वमेवार्नुनः // 77 // D. No. 17618 Pages, 60. Lines, 20 on a page. Devanaguri. Good. Extent, 650 granthas. श्रवणानन्दम् by वेङ्कटाचार्य / SRAVANANANDAM by Vonkatacarya. Begins on fol. la of the MS, described under D. No. 11531. Contains Satakas 2 and 8 complete, and 3rd contains 30 stanzas, and 9th contains 52 stanzas. Samo work as that described under R. No. 2117 (a). Beginning: पर्यायवेद चूडार्यश्चकास्तु हृदि मे सदा। मात्रेयवङ्कटाचार्यः कविविद्वच्छिरवामणिः // // आचक्रायुधमा च मामकगुरोराचार्यवर्ग भजे यस्यान्तर्निगमान्तदेशिकयतिश्रेष्ठो मुनिर्यामनः / रामस्तामर सेक्षणस्त च मुनि थश्शठारातिरि त्यन्तस्सन्तमसच्छिदश्रुतिदृशामग्रेसरा जाग्रति // // . Colophon : ___ इत्यात्रेयरघुनाथदीक्षितवासूनु अस्तोकावरिकविविद्वन्मणिकाञ्चीघटाम्बु अरशाणिपालेवेङ्कटाचार्ययज्वनः कृतिषु श्रवणानन्दे प्रथमं शतकम (3) / Colophon : इति श्रीमदात्रेयवादिहंसाम्बुदार्यवंशावतंसास्तोकाध्वरिकविविद्वन्माण काश्चिघटाम्बु अरशाणिपालबेङ्कटाचार्यप्रणीते श्रवणानन्दे द्वितीयं शतकम् / Colophon : इति श्रवणानन्दे अष्टमं शतकम् / For Private and Personal Use Only