SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11172 A DESCRIPTIVE CATALOGUE OF End : म्तनमलिननरवातों गण्डपालीन् विचुम्बन् कठिनकुचयुगेनाकृष्य पार्श्व नखात्रैः / अधरमुपलिइन् दोर्मूलचञ्चत्करात्रैः कृतघनपरिरम्भो दावयत्यहि युग्मे ! // तृतीयागां श्लिष्यन्निबिडतरमासाद्य पुलको मुहुर्वाहोर्मूले मृदुललिनपार्श्वः कररूहै / मुजौ पीडन् कण्ठे / D. No. 17817 Pages, 31. Lines, 10 on a page. Devanagari. Good. Extent, 184 granthas. महिषशतकम् by कुट्टिकवि / MAHISASATAKA by Kubtikavi or Balakavi or Vancchesvara. Begins on fol. 39a. of tho MS. desoribod undor D. No. 11424 Incomplete. Contains 77 stanzas only. The poem apparently in praise of the buffalo. This has recently been printed in the journal of the Sri Sankara Gurukulam at Srirangam. Beginning : स्वस्स्यस्तु प्रथमं समस्तजगते शस्ता गुणसोमतः सन्तो ये निवसन्ति ये च सुजनास्तेऽमी शिवानुग्रहात् / धर्मिष्ठे पथि सञ्चरन्त्ववनिण धर्मोपदेशारताः तेषां ये भुवि मन्त्रिणस्सुमनसस्ते सन्तु दीर्घायुषः // 1 // ये जाता विमलेऽत्र भोसलकले सूर्येन्दुवंशोपमे राजानश्चिरजीविनश्च सुरिवनस्ते सन्तु सन्तानिनः / एतद्वंशपरम्पराक्रमवशात्सभ्यासमभ्यागताः ते सन्तु प्रथमानमानविभवा राज्ञां कटाक्षामिभिः // 2 // नानाजिप्रभुचन्द्रमानुसहजेन्द्रानन्दरायाइयो विख्याताः प्रभवो गताः श्रितसुधीसन्दोहजीवातवः / विद्यायां विषबुद्धयो हि वृषलास्सभ्यास्त्विदानीतनाः किं कुर्वेऽम्ब कृषे व्रजामि शरणं श्वामेव विश्वानिम् (1) For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy