SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7018 A DESCRIPTIVE CATALOGUE OF .. शुक्लपक्षे तु पर्वण्यस्मिन् स्थलेऽमले । क्षयरोगाद्विमुक्तिस्ते भविष्यति न संशयः ॥ तथेति निरगाद्देव. .................. | ईशोक्तमत्र तत्सर्वं कृत्वा मुक्तोऽभवच्छशी ॥ सूतः ॥ www.kobatirth.org इत्येतद्दिव्यमाहात्म्यं नीलकण्ठस्थले शितुः । .सर्वपापैः प्रमुच्यते । Colophon: इति स्कान्दे कोटिरुद्र संहितायामुपरिभागे नीलकण्ठस्थलमाहात्म्ये पध्याश....ध्यायः । पुराणस्थ स्वामिनाम Acharya Shri Kailassagarsuri Gyanmandir Subject : Nilakanthasthalamāhātmya 119 & 150 Adhyāyas. नीलकण्ठक्षेत्रम् नीलकण्ठः मनोन्मणिः चन्द्रपुष्करिणी अम्बा तीर्थम Remarks :-The Ms. is in good condition.. ॥ स्कान्दपुराणम् कोटिरुद्र संहिता - नीलकण्ठस्थलमाहात्म्यम् ॥ 10255. SKĀNDAPURĀNAM KOTIRUDRASAMHITA NILAKANTHASTHALAMAHATMYAM. Burnell's Catalogue No. 11188. Page 87. Right column, For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy