SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTI 1017 Lines-- to a Page. Script--Grantha. No. of Granthas -~-90. Author-? Complete. Not printed. Beginning ऋषयः । सूत सर्वपुराण व्यासप्रियतमो भवान् । युष्मत्कथामृतं सर्वे पास्यामः सर्वदा वयम् ॥ गोमुक्तिपत्रकोशे तु क्षेत्रमन्यत्र विद्यते । गोमुक्त्यानेयदिग्मागे प्रसिद्धं पापनाशनम् ॥ नीलकण्ठमिति क्षेत्र नीलकण्ठाख्ययाभवत् । तत्र स्थितानां पापानामल्पानां महतामपि ॥ यथा कैलासशिखरे यथा पन्दरम्पनि । निवासो निश्चितः शंभो नीलकण्ठे तथा ध्रुवः ।। End भूमौ कावेरितीरे तु दक्षिणे क्षेत्रमुत्तमम् । श्रीमत्पिप्पलकान्तारं भूकैलासाभिधं महत् ॥ तत्क्षोत्रामेयदिग्भागे क्रोशमात्रे नमस्थलम् । नीलकण्ठाख्यमतुलं क्षेत्रं मत्प्रीतिवर्धनम् ॥ वसामि नित्यं लिंगेऽहं रक्षितुं शरणागतान् । तत्र पाहि महालिंगं दृष्ट्वा पु...तथा कुरु ॥ लिंगस्योत्तरदिग्मागे नीलकण्ठाल्यतीर्थके । स्नानं कुरु स्वं शीवाशो क्षयान्मुक्तिर्मविष्यति ॥ For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy