SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8668 A DEBORIPTIVÉ CATALOGUE of ॥ अगस्त्यगीता ॥ 9097. AGASTYAGITA. Burnell's Catalogne No. 5715. Page 198. Right column Substance--- Paper. Size -94 x 4} inchen. Sheets--5. Lines-7-8 to a Page. Script-Devanagari No. of Gran. tbas—75. Author-? Complete Printed. Beginning: वराह उवाच । प्रत्यागतमृर्षि दृष्ट्वा भद्राचा श्वेतवाहनः । वरासनगतं दृष्ट्वा कृतपूजं विशेषतः ॥ पप्रच्छ मोक्षधर्माल्यं प्रश्नं सकलधारिण । भद्राश्वः । भगवन्कर्ममा केन भियते भवसन्ततिः । किं वा कृत्वा न शोकोऽस्ति मूर्तामूर्वोपपत्तिषु ॥ अगस्त्यः ।। शृणु राजन् कथां दिव्यां दूरासमव्यवस्थिताम् । दृश्याश्यविभागोत्था समाहितमना नृप ॥ End: मूर्तिस्तस्य प्रवृत्याच्या नित्याख्यं तिरोहितम् । एतस्यामेव तस्यास्तु कथामा राजसत्तम । संभूतिरम ....ध्यातं... विद्धि शानदं सदा । इतिहासोऽयमप्येष प्रथमं जगतोऽभवत् ।। इमं वेताह तत्त्वेन कर्मण्पविरतो भवेत् । For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy