SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIPTS 6651 अथानुगीतादिषु गूढतत्व दुर्बोधवाक्यार्थविवोधनाय । व्याख्यानमस्मद्विहितं बुधाना (4)मन्दमानन्दमिदं विधत्ताम् ॥ मोक्षधर्मेष्वेव सर्वस्यार्थस्यामाभिर्विवृतत्वात् पदार्शप्रकाश [मा]ममात्रं विधेयं । तत्रिभीष्मसकाशाच्छृतसकलमोक्षधर्मार्थस्यार्थेर्जुनस्य(?) संक्षिप्याभिधाने सुगृ(प्र)हत्वं भवतीत्याखयेन पुनः प्रश्नो युक्तः। End म् ॥ एतावदेव वक्तव्यं नातो भूयोऽस्ति .... । षण्मासाचित्यमुक्तस्य यागः पार्थ प्रवर्तते ॥ न्या ॥ क्रियावद्भिर्हि देवलोकः आवृतः । यस्तु ज्ञानी स ततोऽप्युनत इति देवाः परोन्नति नेच्छन्ति । सिद्धेः तत्त्वज्ञानस्य फलं जीवन्मुक्तिः विनिर्णयः तव द्विकल्परूपो विशेषनिर्णयः ॥६०॥ पराक्रान्त उद्युक्तः ॥६१॥ Colophon: इत्याश्वमेधिकपर्वणि टीकायां अध्यायः । Subject : Anuglt&vyakhya, by an unknown author. Remarks:--The Ms. is in a fairly good condition. The text that has been cominented on differs from that given in No. 2096. At the end of the Ms. is seen "बाबाजीनायकपुंडे For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy