SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6474 A DESORIPTIVE CATALOGUE OF द्गन्धः पीयूषधानो स्मरणगततया भाति लक्ष्मछलेन ॥ एवं गतिजगन्मोहो यद्वामयहुताशने । पारे तमः प्रकाशे यः तस्मै दीपस्तवे नमः ॥ कारुण्यरससन्दोहवादिनीगहनादलम् । व्यासाय स्निग्धचित्ताय नमो भारतचारिणे ।। अरण्ये देवबोधस्य वामहौषधिवल्लयः । जयन्ति सहजोद्योतदर्शनाव्यक्तभूमयः । आलोक्योपायमखिलं नानाविधमशेषतः । क्रियतेऽर्जुनमिश्रेण बनपर्वार्थदीपिका । End: सन्धिविग्रहकालजा मन्त्राय समुपाविशन् ॥ Colophon: इति श्री महाभारते आरण्यपर्वणि आरणीहरणं समाप्तम् ॥ Subject: Bharatavyakhya-Arthadipika, a commentary on Bhārata Vanaparva by Arjunamišra evidently & follower of Devabodha. Remarke:-The Ms. is good condition. After the list of contents is given: स्वस्ति श्री नृपशालिवाहनशके १६२३ वृषसंवत्सरे उदगयने हेमन्त? पुष्यमासे शुक्लपक्षे पौर्णमी भृगुवासरे लिखितमिदवनपर्व ॥ The Ms. is dated A. D. 1701. For Private and Personal Use Only
SR No.020240
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 15
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages888
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy