________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5220
A DESCRIPTIVE CATALOGUE OF
Beginning : ____ अस्य श्रीलीलादण्डधरगोपालमन्त्रस्य नारद ऋषिः, अनुष्टुप् छन्दः, लीलादण्डधरगोपालो देवता; आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, लिलादण्डधरगोपालप्रीत्यर्थे जपे विनियोगः ।। End :
मनु:आं ह्रीं क्रों आं लीलादण्डधरगोपीजनवल्लभाय स्वाहा ॥
No. 7141. लोकपालमन्त्रः.
LOKAPĀLAMANTRAH. Page, 1. Lines, 18 on a page.
Begins on fol. 446 of the MS. described under No. 2886, wherein it is found in the Akāśabhairavakalpa 38a given therein in the sist of other works. ____Complete, as found in the 36th Adhyay:n of Akasabhairavakalpa..
This Mantra is aldressed to the eight guardians of the quarters, viz., Indra, Agni, Yama, Nirrti, Varuna, Vayu, Kubera, and Isa. Beginning :
मन्त्रस्य लोकपालानां घोररुद्र ऋषिस्तथा । अनुष्टुबुणिक् त्रिष्टुप् च कृतिर्गायत्रमेव च ॥ अगती बृहती पतिः क्रमाच्छन्दोऽभिधीयते ।
देवतास्त्वयि दिक्पालास्तथा बीजानि शाम्भवि ॥ End:
ओं नमो भगवते शां ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभवाहनाय सशक्तिकाय सपरिवाराय हुं फट् स्वाहा-इतीशानः ।।
मूलं विनानेन दिशां पतीनां मन्त्रप्रयोगेण सपल्लवेन ।
कुर्यान्मनीषी सततं वरेण्यकर्मस्वशेषेषु यथाक्रमेण ॥ Colophon:
इत्याकाशभैरवकल्पे दिक्पतिमन्त्रं नाम षट्त्रिंशोऽध्यायः ।।
For Private and Personal Use Only