SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5198 A DESCRIPTIVE CATALOGUE or गन्धाष्टकेन विलिखेद्रवौ भूजे जपेन्मनुम् । पीतसूत्रेण संवेष्ट्य सौवर्णनाथ वेष्टयेत् ।। धारयेद्ध(द)टिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् । रणे रिपून विजित्याशु कल्याणी गृहमादिश(विशे)त् ।। No. 7102. लक्ष्मीनारायणहृदयम्. ____LA KSMINARA YANAHRDA YA M. Pages, 5. Lines, 14 on a paye. Begins on fol. 118a of the Ms. described under No.5673. Complete as found in the Atharvaņarahasya. This Mantra is believed to have the power to seoure the favour of Lakşmīnārāyaṇa. Beginning: अस्य श्रीलक्ष्मीनारायणहृदयस्तोत्रमहामन्त्रस्य भार्गव ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनारायणो देवता ; ओं बीजं, हीं शक्तिः, रं की. लकं, मम श्रीमन्नारायणप्रसादसिद्धयर्थ जपे विनियोगः । नारायणः परं ज्योतिरात्मा नारायणः परः । नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥ नारायणः परो देवो दाता नारायणः परः । नारायणः परं धाम नारायण नमोऽस्तु ते ॥ End: नारायणस्य हृदयमादौ जप्त्वा ततः परम् । लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥ पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीहृदं जपेत् । गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ।। For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy