________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5197
No. 7101. लक्ष्मीनारायणकवच:.
LAKSMINĀRĀYANAKAVACAĦ. Pages, 6. Lines, 14 on a page.
Begins on fol. 120b of the MS. described under No. 5673. Complete. This forms the 38th Patala of Rudrayamala.
This Mantra is addressed to Nārāyana as associated with Lakşmi. Its repetition is held to have the power to confer on one prosperity and happiness during life, and salvation after death. Beginning: भैरव उवाच --
अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते । कवचं मन्त्रगर्भञ्च वज्रपञ्जरकाख्यया ||
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् । • रहस्यं सर्वदेवानां साधकानां विशेषतः ।।
कवचस्यास्य सुभगे कथितोऽयं शिवो मुनिः । त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ।। रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि । भोगापवर्गसिद्ध्यर्थे विनियोग इतीरितः ।।
ओं वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् । ही ललाटं सदा पातु लक्ष्मीर्विष्णुस्सनातनः ॥
End:
त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् । स याति परमं धाम वैष्णवं वैष्णवेश्वरः ।। महाजनपदस्थोऽपि यः पठेदात्मचिन्तकः । आनन्दपुर्णित-तूर्ण लभेन्मोक्षं स साधकः ।
For Private and Personal Use Only