SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5422 A DESCRIPTIVE CATALOGUE OF Beginning: सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकञ्च दिग्वर्णसाङ्गावरणसंक्रमात् ।। वाहनायुधमन्त्रास्त्रमूर्तिध्यानपुरस्सरम् । स्तोत्रञ्च ते प्रवक्ष्यामि त्वयि स्नेहाच्च नारद ।। ब्रह्मनिष्ठाय देयं स्यान्न देयं यस्य कस्यचित् । आचम्य नियतः पश्चादात्मध्यानपुरस्सरम् ॥ त्रिपदा मङ्मयी पूर्वमुखी ब्रह्मास्त्रसंज्ञिता । चतुर्विंशतितत्त्वाढ्या पातु प्राची दिशं मम || End: किमत्र बहुनोक्तेन शृणु नारद तत्त्वतः । यं यं काममभिध्यायन् तं तमाप्नोत्यसंशयः ॥ Colophon: इति श्रीवासिष्ठसंहितायां वसिष्ठपराशरसंवादे सावित्रीपञ्जरं नाम पञ्चचत्वारिंशोऽध्यायः ॥ No. 7498. साहित्यमातङ्गीमन्त्रः. SĀHITYAMĀTANGÌMANTRAH. Pages, 2. Lines, 14 on a page. ____ Begins on fol. 136 of the MS. described under No. 5673, wherein it is found in the Amnāyamantramālikā la in the list of other works. Complete. Similar to the work described under No. 7289. Beginning : अस्य श्रीसाहित्यमातङ्गीमहामन्त्रस्य कृष्ण ऋषिः, गायत्री छन्दः, श्रीसाहित्यमातङ्गी देवता; ओं बीजं, स्वाहा शक्तिः, व्यं कीलकं, मम साहित्यविद्याप्रसादसिद्धयर्थे जपे विनियोगः । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy