SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5382 A DESCRIPTIVE CATALOGUE OF दद्याद्गुरुः सुशिष्याय गुरुभक्तिपराय च । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्ट न कश्चन ॥ Colophon: इति महार्णवे श्यामलाकवचं सम्पूर्णम् ॥ ___No. 7432. श्यामलापूर्वाङ्गन्यासः. ŚYĀMALĀPURVĀNGANYĀSAH. Pages, 10. Lines, 14 on a page. ___Begins on fol. 1706 of the MS. described under 10. 5673, wherein it is given as Syåmalāmātrkányāsa and is wrongly stated in the list of other works as beginning on fol. 175a. Complete. On the ceremonial touching of certain parts of the body wbile repeating certain Mantras relating to Syāmalā, as a preliminary to the worship of that goddess. Beginning : अकारादिक्षकारान्तन्यासकरणे स्थानानि । आननवृत्तअक्षिश्रुतिनासागण्डोष्ठदन्तमून्याश्वे(र्धास्य)दोःपत्सन्ध्यङ्गुल्यग्रेषु पार्श्वद्वयपृष्ठनाभिजठरेषु हृद्दोर्मूलापरगलकक्षहृदादिपाणिपादयुगे जठराननयोापकमित्यक्षरान् क्रमश इत्थं युक्तस्थानेषु सबिन्दुकान्मातृकावर्णान्विन्यसेदिति बहिमातृका । End: शोणाङ्कशोज्ज्वलां नौमि वीणावादविनोदिनीम् । एवं ध्यात्वा महादेवीं मानसैरुपचारकैः ॥ पूजयित्वा विधानेन जप्त्वा मूलं स्वशक्तितः । देव्यै जपं निवेद्याथ गुर्वादीन् प्रणमेदिति ॥ Colophon: इति पूर्वाङ्गपद्धतिः समाप्ता ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy