SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5858 A DESCRIPTIVE CATALOGUE ON मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे । तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ।। सर्वत्र मां रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा । अणोरणीयानुरुशक्तिरेकस्स ईश्वरः पातु भयादशेषात् ॥ End: त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् । धारयस्व मया दत्तं सद्यः श्रेयो झवाप्स्यसि ॥ No. 7393. शिवपञ्चाक्षरीमन्त्रः. ŚIVAPAÑCĀKŞARĪMANTRAĦ. Fages, 2. Lines, 8 on a page. Begins on fol. 49b of the MS. described under No. 235. Complete. . This is the well-known five-syllabled prayer-formula of the Saivas. Its repetition is considered to have the power to propitiate Siva and to enable one to accomplish one's desires. Beginning : ___मूलेनाचम्य मूलेन प्राणायाम कुर्यात् । अस्य श्रीशिवपञ्चाक्षरी. महामन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीसाम्बसदाशिवो देवता ओं बीजं, नमः शक्तिः, शिवायेति कीलकं, मम साम्बसदाशिवप्रसादसिद्धयर्थे मम सकलमनोरथसिद्धयर्थे जपे विनियोगः । End: ___ ओन्नमः शिवाय । जपान्ते पुनराचमनप्राणायामषडङ्गध्यानपश्चपूजां कुर्यात् । गुयातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ॥ अनेन मया कृतं साम्बसदाशिवार्पणमस्तु । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy