________________
Shri Mahavir Jain Aradhana Kendra
End:
THE SANSKRIT MANUSCRIPTS.
**
www.kobatirth.org
शिवशीतकरार्घाङ्गमणिमौलिविराजितम् ।
शिवाख्यं कवचं तस्मान्मम वक्तव्यमञ्जसा ||
*
अस्य कवचस्य परब्रह्म ऋषिः, अनुष्टुप् छन्दः, श्रीसदाशिवो देबता, श्रीसाम्ब सदाशिवप्रसाद सिद्धयर्थे जपे विनियोगः ।
ईशो मे पुरतः पातु ईश्वरः पातु पृष्ठतः । ईशानः शिरसि पातु मुखे तत्पुरुषस्तथा ॥
Acharya Shri Kailassagarsuri Gyanmandir
य इदं पठते भक्त्या न साध्यं तस्य विद्यते । स्तवानां राजराजोऽयं तस्मात्त्वं जप सर्वदा ||
Colophon :
इति माधवीये शिवस्तोत्रे रत्नाकरे दिव्यागमे शिवखण्डे शिवेन प्रोक्तं शिवकवचं सम्पूर्णम् ॥
No. 7392.. शिवकवचब्रह्मविद्यामन्त्रः. SIVAKAVACA BRAHMAVIDYAMANTRAḤ.
·
5857
Pages, 3. Lines, 19 on a page.
Begins on fol. 14a of the MS. described under No. 2886, wherein it has been apparently wrongly given as beginning on fol. 146.
Complete.
Similar to the above. Also considered to have the power to enable one to obtain a vision of Siva.
Beginning:
अस्य श्रीशिवकवचब्रह्मविद्यामहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्द, श्रीरुद्रो देवता ; रां बीजं, रीं शक्तिः, रूं कीलकं, रुद्रसाक्षात्कारसिद्धयर्थे पे विनियोगः ।
For Private and Personal Use Only