________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5346
A DESCRIPTIVE CATALOGUE OF
Beginning :
अस्य शरीरशुद्धिमन्त्रस्य आन्त(र)ऋषिः, प्रकृतिश्छन्दः, सद्यो देवता, मम शरीरपाञ्चभौतिकशुद्ध्यर्थे विनियोगः । End :
सुरापानहृदा युक्तं गुरुतल्पकाटिद्वयम् ।
तत्संयोगपदद्वन्द्वमङ्गप्रत्यङ्गकारकम् ।। Colophon:
उपपातकरोगपूर्णशरीरशुद्धिमन्त्रं सम्पूर्णम् ॥
Pages, 5.
No. 7370. शाम्भवविद्या.
SAMBHAVAVIDYĀ. Lines, 27 on a page. Begins on fol. 64a of the MS. described under No. 416. Complete.
This Mautra is addressed to Śãmbhavi who is Siva's Sakti conceived as a goddess. Beginning:
तत्रादौ ब्रह्मरन्ध्र त्रिकोणं सञ्चिन्त्य तन्मध्ये बिन्दौ श्रीनिर्वाण. शाम्भवं ध्यायेत् । अथ मन्त्रः-.
ऐं ह्रीं श्रीं ह्स्फ्रें सौं हसक्षमलवरयूं श्रीनवात्मानन्दनाथ ऐं छ छीं किणि किणि विच्चे स्फ्रें श्रीनिष्कलामहासमयाम्बापरापराम्बाश्री. पादुकां पूजयामि नमः ।
End :
त्रिशूलवज्रचक्राणि अङ्कशं शरकर्तरी । दक्षिणेनाधुना देवि नीलोत्पलसतारको ।। अन्यत्र मुण्डखटाङ्गं घण्टापुस्तं धनुस्तथा । कापालं वामके प्रोक्तं सिंहासनशवासने ॥
इति ध्यात्वा निवेदयेत् ॥ Colophon:
इति शाम्भवप्रकरणम् ॥
For Private and Personal Use Only