SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5346 A DESCRIPTIVE CATALOGUE OF Beginning : अस्य शरीरशुद्धिमन्त्रस्य आन्त(र)ऋषिः, प्रकृतिश्छन्दः, सद्यो देवता, मम शरीरपाञ्चभौतिकशुद्ध्यर्थे विनियोगः । End : सुरापानहृदा युक्तं गुरुतल्पकाटिद्वयम् । तत्संयोगपदद्वन्द्वमङ्गप्रत्यङ्गकारकम् ।। Colophon: उपपातकरोगपूर्णशरीरशुद्धिमन्त्रं सम्पूर्णम् ॥ Pages, 5. No. 7370. शाम्भवविद्या. SAMBHAVAVIDYĀ. Lines, 27 on a page. Begins on fol. 64a of the MS. described under No. 416. Complete. This Mautra is addressed to Śãmbhavi who is Siva's Sakti conceived as a goddess. Beginning: तत्रादौ ब्रह्मरन्ध्र त्रिकोणं सञ्चिन्त्य तन्मध्ये बिन्दौ श्रीनिर्वाण. शाम्भवं ध्यायेत् । अथ मन्त्रः-. ऐं ह्रीं श्रीं ह्स्फ्रें सौं हसक्षमलवरयूं श्रीनवात्मानन्दनाथ ऐं छ छीं किणि किणि विच्चे स्फ्रें श्रीनिष्कलामहासमयाम्बापरापराम्बाश्री. पादुकां पूजयामि नमः । End : त्रिशूलवज्रचक्राणि अङ्कशं शरकर्तरी । दक्षिणेनाधुना देवि नीलोत्पलसतारको ।। अन्यत्र मुण्डखटाङ्गं घण्टापुस्तं धनुस्तथा । कापालं वामके प्रोक्तं सिंहासनशवासने ॥ इति ध्यात्वा निवेदयेत् ॥ Colophon: इति शाम्भवप्रकरणम् ॥ For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy