________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5322
A DESCRIPTIVE CATALOGUE OF
जिहाग्रं पातु शम्भुश्च निटिलं शङ्करस्तथा । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ।।
End:
इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् । शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् ॥
No. 7323. शरभकवचः.
SARABHAKAVACAH. Pages, 3. Lines, 5 on a page.
Begins on fol. 157a of the MS. described under No. 5661. . Incomplete.
Similar to the above. Also held to be efficacious in the acoomplishment of the four Puruşārtbas or principal aims of life. Beginning: ।
देवादिदेवस्सर्वज्ञः सर्वभूतहिते रत । केन रक्षा भवेन्नृणां भीतिनां विविधापरे ॥ राजचोरादिपीडासु शस्त्राग्नीनां भयेषु च । मारीदुस्स्वमपीडासु ग्रहपीडानिवारणे ॥
सालुवः पक्षिराजस्य कवचस्य सदाशिवः । ऋषिश्छन्दोऽस्य बृहती देवता शरभेश्वरः ।।
अस्य श्रीशरभकवचस्तोत्रमहामन्त्रस्य सदाशिव ऋषिः, बृहती छन्दः, श्रीशरमेश्वरो देवता; ओं बीजं, प्रकृतिश्शक्तिः, पक्षिराजेति कीलकं, मम चतुर्विधपुरुषार्थासाद्वयर्थे जपे विनियोगः । End:
श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः ।
For Private and Personal Use Only