SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5322 A DESCRIPTIVE CATALOGUE OF जिहाग्रं पातु शम्भुश्च निटिलं शङ्करस्तथा । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ।। End: इति गुह्यं महामन्त्रं परमं सर्वसिद्धिदम् । शरभेशाख्यकवचं चतुर्वर्गफलप्रदम् ॥ No. 7323. शरभकवचः. SARABHAKAVACAH. Pages, 3. Lines, 5 on a page. Begins on fol. 157a of the MS. described under No. 5661. . Incomplete. Similar to the above. Also held to be efficacious in the acoomplishment of the four Puruşārtbas or principal aims of life. Beginning: । देवादिदेवस्सर्वज्ञः सर्वभूतहिते रत । केन रक्षा भवेन्नृणां भीतिनां विविधापरे ॥ राजचोरादिपीडासु शस्त्राग्नीनां भयेषु च । मारीदुस्स्वमपीडासु ग्रहपीडानिवारणे ॥ सालुवः पक्षिराजस्य कवचस्य सदाशिवः । ऋषिश्छन्दोऽस्य बृहती देवता शरभेश्वरः ।। अस्य श्रीशरभकवचस्तोत्रमहामन्त्रस्य सदाशिव ऋषिः, बृहती छन्दः, श्रीशरमेश्वरो देवता; ओं बीजं, प्रकृतिश्शक्तिः, पक्षिराजेति कीलकं, मम चतुर्विधपुरुषार्थासाद्वयर्थे जपे विनियोगः । End: श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । For Private and Personal Use Only
SR No.020239
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 14
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages420
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy