________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5321
This Mantra is in praise of Śiva who is stated in the Lingapurāņa to have once assumed a peculiar beast-and-bird form and overpowered Nrsimha; and its repetition is considered to have the power to secure protection to one from all dangers. Beginning: शिवः
कथ्यामि शृणु ते देवि सर्वरक्षणमच्युतम् । शारभं कवचं नाम चतुर्वर्गफलप्रदम् ॥ शरभसालुवपक्षिराजाख्यकवचस्य तु । सदाशिव ऋषिश्छन्दो बृहती परमेश्वरः ॥ देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते । । कीलकं पक्षिराजः स्यात् सर्वरक्षाकरो विभुः ॥
श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्व महेश्वरः ।।
End:
यत्कृत्यं तन्न कृतं यदलत्यं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयोच्चरितम् ।। Colophon:
इत्याकाशभैरवकल्पे शरभकवचस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥
No. 7322. शरभकवचः.
ŚARABHAKAVACAH. Pages, 2. Lines, 19 on · page.
Begins on fol. 12b of the Ms. described under No. 2886. Complete.
Similar to the above. Beginning :
श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्व महेश्वरः ।।
For Private and Personal Use Only