________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
5305
Beginning:
गुरुनमस्कारःव्यां इति प्राणायामः (१२). पूर्णज्ञानेत्यादिन्यासः ।
अस्य श्रीएकाक्षरवेदव्यासमहामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, वेदव्यासो देवता; वेदव्यासप्रेरणया वेदव्यासप्रीत्यर्थे जपे विनियोगः ।
End:
___ एकाक्षरवेदव्यासमहामन्त्रजपं करिष्ये-ओं व्यां ओं-इति जपः, उपसंहारः पूर्ववत् ॥
No. 7294. व्याधिमन्त्रः.
VYĀDHIMANTRAĦ. Page, 1. Lines, 19 on a page.
Begins on fol. 446 of the MS. described under No. 2886, wherein it is found in the ā kāśabhairavak Ipa '38a given therein in the list of other works.
Complete.
The name of the work, of which this apparently forms the 3ith obapter, seems to be A kāśabhairavakalpa.
The repetition of this Mantra addressed to Siva is held to have the power to enable one to make one's enemies suffer from various kinds of diseases. Beginning:
व्याधिमन्त्रस्य वीरभद्र ऋषिः, अनुष्टुप् छन्दः, महाव्याधिकरशिवः, व्यां बीजं, हुं शक्तिः,
विनियोगोऽनिशं भक्ताः शत्रुनाशाय पीडने । End:
यत्साध्यं लिखितं व्याधेः तत्तद्व्याधिर्भविष्यति ।
तद्रोगं रिपुराश्रित्य सुभगेऽनुभवेद्भवम् ।। Colophon:
इति सप्तत्रिंशोऽध्यायः ।।
For Private and Personal Use Only