________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPT.
*
Beginning :
अस्य श्रीवीरभद्रकवचस्तोत्रमन्त्रस्य पशुपतिः ऋषिः, विघ्नच्छन्दः,
श्री वीरभद्रो देवता ; ओं बीजं, ह्रीं शक्तिः, श्रीं कीलकं,
米
Acharya Shri Kailassagarsuri Gyanmandir
涨
श्रीं वीरभद्रकवचं पूर्वदिशं बन्धयामि – रुद्र विश्वेश्वराय नमः,
आमेयदिशं बन्धयामि — विष्फुलिङ्गवीरभद्राय नमः ।
End:
→
ठं ठं हं हं हें हें हुं हुं फट् स्वाहा ॥
5287
क्षां क्षीं क्षं क्ष क्ष क्ष क्षः त्रिशान्तवीरभद्राय त्रिशूलडमरुगपाशाङ्कुशधनुश्शरशस्त्रमुसलतो मरवाणा दृश सकलशस्त्रास्त्रभूषणाय ओं ठं ठं
No. 7259. वीरभद्रबडबानलमन्त्रः.
VIRABHADRABADABANALAMANTRAḤ.
Pages, 7. Lines, 5 on a page.
Begins on fol. 43a of the MS. described under No. 5836. Complete.
The repetition of this Mantra is intended to propitiate Virabhadra conceived to be as terrible as the sub-marine fire known as Badabānala. Beginning:
अस्य श्रीवीरभद्रबडबानलमन्त्रस्य ईशान ऋषिः, ककुत् छन्दः, श्री वीरभद्र बडवानलरुद्रो देवता ; ह्रीं बीजं, स्वाहा शक्तिः, वषट् कीलकं, मम श्रीवीरभद्रप्रीत्यर्थे विनियोगः ।
End :
ओं नमो भगवते प्रळयकालवीरभद्राय कुरु कुरु फट् स्वाहा ||
No. 7260. वीरभद्रबडवानलमन्त्रः.
For Private and Personal Use Only
VIRABHADRABADABANALAMANTRAH.
Pages, 3. Lines, 5 on a page.
Begins on fol. 32a of the MS. described under No. 5422, wherein it has been wrongly given as Virabhadra-kavaca in the list of other works.
Complete.