________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5286
A DEBORIPTIVE OATALOGUR O)
No. 7267. वीरभद्रकवचः.
VIRABHADRAKAVACA”. Pages, 3. Lines, 5 on a pige.
Begins on fol. 153a of the MS. described under No.5861. Complete.
This Kavaca-mantra is addressed to Virabhadra ; and its repetition is considered to have the power to secure proteotion to one from all possible dangers and to be helpful in the accomplishment of one's desires. Beginning:
__ अस्य श्रीवीरभद्रकवचस्तोत्रमन्त्रस्य अत्रिभगवान् ऋषिः, अनुष्टुप्
छन्दः, प्रसन्नवीरभद्रो देवता, मम इष्टकाम्यार्थसिद्धयर्थे जपे विनियोगः ।
End:
वीरभद्रोऽग्रतः पातु पृष्ठं पातु पिनाकभृत् । वक्षो(दक्षे)दक्षक्रतुध्वंसी वामदेवस्तु वामतः ।। श्रीवीरभद्रकवचं भक्तानां वज्रपञ्जरम् । यः पठेच्छृणुयान्नित्यं वीरभद्रप्रसादतः ॥ अन्तश्च वीरो बहिरेव वीरः पार्श्वश्च वीरः परितश्च वीरः ।
पृष्ठे च वीरः पुरतश्च वीरः सर्वत्र वीरस्सगणस्सहायः ।। Colophon:
वीरभद्रकवचं संपूर्णम् ॥
No. 7258. वीरभद्रकवचः.
VĪRABHADRAKAVACAH. Pages, 6. Lines, 6 on a page.
Begins on fol. 216a of the MS. described under No. 537. Complete. Similar to the above.
For Private and Personal Use Only