SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8066 A DESORIPTIVE CATALOGUE or सदप्रतिपादकाय स्वग्रन्थ इति श्रोतमनस्समाधानमाह त्रिपाद्यामिति विनियोगसमुत्थाप्रामाण्यनिरसरूपाथेंक्यपादकत्रिपादीति समाधाननिर्देश: द्वादशलक्षणीतिवत् । ननु स्वत एव गुरुमतस्य निरवधव्यक्तत्वे च स्वकृतिय॑त्याहमुग्रहमिति ॥ End: ननु शक्तेरशक्तेरशाम्दस्वरूपतया न शाम्दानुष्ठाननियामकत्वमित्यत्राह- योग्यति । अशाब्दखरूपत्वेऽपि शक्तेरन्वयहेतुत्वं लोकसिदं यो. ग्यान्वयव्युत्पत्तेः । अतश्वीतसाहचर्याइयवसितोन्वयः । अता संहतस्यावदाने हस्तः द्रवद्रव्यस्य सुवः कठिनेऽस्य खवितेः अतः शक्तितो व्यवसितं शासमिति सितमप्रामाण्यमित्वर्षः। अध्यागार्थमुपसंहरति-- जत इति । इत्यं त्रिपाद्या भवनाथमाव निरन्तराभ्यासनिरस्तमोहः। प्रकाशयन् दीपिकवानवधर मभीष्टदाय्यत्रिकलोत्ववर्यः॥ Colophon: इत्मात्रेयस्य सुदर्शनाचार्यशिष्यख श्रीराराजाध्यरिस्नो For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy