SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS तस्मात्समभवत्प्राज्ञो देवराजो बहुश्रुतः । ततः श्रीरङ्गनाथाख्यो विपश्चित्सत्तमोऽजनि ॥ ७ ॥ तत्सूनुना वरदराजबुधाग्रिमेण व्याख्यायते नयविवेक इति प्रबन्धः । तत्सम्प्रदायमहिता नयदीपिकेति ख्याता तदीयकृतिरादरणीयभावा ॥ ८॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र त्रिपाद्यां गम्भीरं भवदेव समीरितम् । अहं नयविवेकं तं व्याचक्षे दुर्ग्रहं परैः ।। ९ ।। महान्तं यत्नमास्थाय कर्तुं शक्यं विधान्तरं । तथापि सम्प्रदायोक्तदुर्लभस्सम्प्रकाश्यते ॥ १० ॥ अनेकविधदोषेण दुष्टा यद्यपि मत्कृतिः । अदोषयन्तु तां सन्तः कृपाबहुलचेतसः ॥ ११ ॥ अवज्ञां येस्माकं विदधति जना केचिदपि वे विजानन्ते प्रायः स्वमतिपरिणामावधि कियत् । न तानुद्दिश्येयं कृतिरपि तु मतुल्यमहिमा जनिष्यत्येकोऽपि स्वकृत गुरुसेवाहततमाः ॥ १२ ॥ तत्र प्रथमपादोक्तस्य सर्वग्रन्थसाधारणतया सुगमत्वात्तत्र गुरुणा ग्रन्थस्संक्षिप्त इति तदीयगम्भीराशयविवृतये स्वेन तत्र प्रपश्चितं त्रिपद्यां वाद्यन्तराप्रसिद्धवाक्यवृत्तिविषयत्वान्न्यायानां तत्सुखावगत्युन्मुखशिष्य व्युत्पचये विस्तरप्रधानो गुरुग्रन्थ इति तदभिप्रायमात्रकथनाय For Private and Personal Use Only 5055
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy