SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5062 A DRBOBITTIVE CATALOGUJ OF एवैनं भूतिं गमयति भवत्येवातिक्षिणा देवतेत्याहुस्स एनमीश्वराप्रदह इत्येतमेव सन्तं वायवे नियुत्वत आलभेत' इत्यादि श्रूयते । तत्र वायव्यं तमित्याद्यर्थवादानां पूर्वपादान्त्याधिकरणेन वेदावयवत्वाद्विध्युहेश्वत्प्रसक्तं प्रामाण्यमाक्षिप्य समाधीयते । तत्रार्थवादा विघ्युकेशवल्लिंगायमावेन धर्माधर्मयो स्वयं तावनप्रमाणानि । नाप्येतमेव सन्तमित्यादि विधिभिराकांक्ष्यन्ते येन तदेकवाक्यतया प्रमा. णानि स्युः। प्राशस्त्यपदेन विवक्षितस्य बलवदनिष्टाननुबन्धित्वस्य निरर्थवादस्थले क्लसशक्तिकेन लिङ्गादीनां प्रकृत्योपाधिकत्वाविशेषात् इष्टसाधनत्ववदर्थाच्छन्दतो वा लाभसम्भवे विधानामपि निराकाङ्कत्वादेतेन साध्यायविधिवशात् पुरुषार्थोपाधिकत्वसिध्यर्थमर्थवादाः प्राशस्त्यं लक्षयन्तः प्रमाणानि स्युरित्यपास्तम् । End: ननु च भूतोपयोगिपुरोडाधकपालं सर्वत्रापि सुलममिति चेत्र। वर्तमानसम्बन्धिपुरोडाशकपालस्यैवाङ्गत्वेन विधिसम्मवेऽन्यस्यानङ्गत्वमिति न वद्रहापचिरित्याबाकर एव स्फुटम् । पशावनालम्भादग्नीपोमीयं पशुमालभेवेति प्रकृत्य भुतं शकत्संपविध्यति लोहितंनिरस्यति इति तथा हृदयस्याग्रेऽवद्यतीत्यादि च । तत्र पशोईदयादि शकदादि च प्रयोजकं उत शकुदपि न प्रयोजकमिति वि For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy