SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS Acharya Shri Kailassagarsuri Gyanmandir येनेष्टं साग्निचित्याप्तवाजपेयादिभिर्मखैः कृतं साहित्यसाम्राज्यं नाम काव्यमनुत्तम् ॥ व्यतानि शुल्बमीमांसा तथा कर्मान्तवार्तिकम् दुष्टीकायाः कृता टीका वार्तिकाभरणाभिधा ॥ प्रतिष्ठापितचोलक्ष्माजानेस्तस्य नियोगतः । चूडामणिर्वितनुते यज्वा तन्त्रशिखामणिम् ॥ गोविन्ददीक्षित चिरन्तनभाग्यराशेः श्रीवेङ्कटेश्वरमखीशितुराज्ञया मे । तन्त्रार्णवं तरितुमाहितसाहसस्य सांयात्रिकीभवतु तत्करुणाकटाक्षः | श्रीवेङ्कटेश्वरमखिप्रणीतं प्रविविक्षुभि: वार्तिकाभरणभधिं नौरियं क्रियतां कृतिः ॥ धीमन्मान्यशकस्यान्दे ( 1561) हायने बेश्वराभिधे । चूडामणि: कलयते यज्वातन्त्रशिखामणिम् ॥ श्रीरामचन्द्रचरणारविन्दाभ्यां नमः || 5045 For Private and Personal Use Only Subject: Tantrabikhāmapi. Bemarks:---The Ms. is in good condition. The author of Tantrabikhamani, Rājacuḍāmani Dīkṣita, is the same as the author of Kivyadarpaṇa, Kamalinskalaham18, Rukmiprkalyana etc. He was the son of Ratnakhets Srinivasa Dikgits. For detailed information about him and his contemporary kings and poets vide, introduction to the edition of his Rukmini Kalyāna, published at Adyar, Madras, His other Mimamsa work is a commentary on the Sastra dipika and it is described later.
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy