SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8044 A DBSORD TIVE CATALOGUL OP Bad: श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भेदः स्यात् । पूर्वस्मिन्नध्यायषदके उपदेशात्मकप्रमाणग्यापारविन्तितः उत्तरस्मिन् अध्यायषट्के अतिदेशात्मकप्रमाणव्यापारचिन्तयिष्यते । ततश्चेत्थमर्थ कुर्यादित्येकमर्थ वि. धाय तद्वत्कुर्यादित्यर्थान्तरं विधातव्यमित्युपदेशपूर्वत्वा. दतिदेशस्य पदकयोर्हेतुहेतुमद्भावसङ्गतिः । ननु सर्वपृष्ठायां किं सकुदुत्तरार्धवारिस्वष्टकतेव देयं उत कर्मभेदात्प्रतिकर्म तत्तदवधानस्योत्तरार्धादवदेयमित्यदिष्टसकदवदानरूपार्थस्तृतीये चिन्तित इति कथं पूर्वपदके उपदेशविचार इत्युतमिति चेत्र । सर्वपृष्ठायां हि नातिदेशविचारः किंतूत्तरात्स्विष्टकृतेऽवधतीत्युपदेशः किं प्रधानावदानस्योत्तरा. विधानं विधत्ते ? किं वा कुतकरस्य द्रव्यस्योचरा.... ॥ Colophon: (Sheet No. 43). इति षष्ठस्याध्यायस्याष्टमः पादः । पमाप्तश्चाध्यायः ॥ हरिः ओम् ।। करकृतमपराधं क्षन्तुमर्हन्ति सन्तः ॥ सर्वस्य प्रकृतेर्यस्मात्समप्रगुणसम्पदः । कांक्षितानि लभन्तेऽन्ये तमोडे सोममव्ययम् ।। अस्ति गोविन्दयज्वेन्द्रनागमाम्बातपाफलम् । श्रीवेक्टेश्वरमखी सर्वतन्त्रस्वतन्त्रधीः ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy